Declension table of svātmārāma

Deva

NeuterSingularDualPlural
Nominativesvātmārāmam svātmārāme svātmārāmāṇi
Vocativesvātmārāma svātmārāme svātmārāmāṇi
Accusativesvātmārāmam svātmārāme svātmārāmāṇi
Instrumentalsvātmārāmeṇa svātmārāmābhyām svātmārāmaiḥ
Dativesvātmārāmāya svātmārāmābhyām svātmārāmebhyaḥ
Ablativesvātmārāmāt svātmārāmābhyām svātmārāmebhyaḥ
Genitivesvātmārāmasya svātmārāmayoḥ svātmārāmāṇām
Locativesvātmārāme svātmārāmayoḥ svātmārāmeṣu

Compound svātmārāma -

Adverb -svātmārāmam -svātmārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria