Declension table of ?svātmānubhava

Deva

MasculineSingularDualPlural
Nominativesvātmānubhavaḥ svātmānubhavau svātmānubhavāḥ
Vocativesvātmānubhava svātmānubhavau svātmānubhavāḥ
Accusativesvātmānubhavam svātmānubhavau svātmānubhavān
Instrumentalsvātmānubhavena svātmānubhavābhyām svātmānubhavaiḥ svātmānubhavebhiḥ
Dativesvātmānubhavāya svātmānubhavābhyām svātmānubhavebhyaḥ
Ablativesvātmānubhavāt svātmānubhavābhyām svātmānubhavebhyaḥ
Genitivesvātmānubhavasya svātmānubhavayoḥ svātmānubhavānām
Locativesvātmānubhave svātmānubhavayoḥ svātmānubhaveṣu

Compound svātmānubhava -

Adverb -svātmānubhavam -svātmānubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria