सुबन्तावली ?स्वात्मानन्दोपदेश

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मानन्दोपदेशः स्वात्मानन्दोपदेशौ स्वात्मानन्दोपदेशाः
सम्बोधनम्स्वात्मानन्दोपदेश स्वात्मानन्दोपदेशौ स्वात्मानन्दोपदेशाः
द्वितीयास्वात्मानन्दोपदेशम् स्वात्मानन्दोपदेशौ स्वात्मानन्दोपदेशान्
तृतीयास्वात्मानन्दोपदेशेन स्वात्मानन्दोपदेशाभ्याम् स्वात्मानन्दोपदेशैः स्वात्मानन्दोपदेशेभिः
चतुर्थीस्वात्मानन्दोपदेशाय स्वात्मानन्दोपदेशाभ्याम् स्वात्मानन्दोपदेशेभ्यः
पञ्चमीस्वात्मानन्दोपदेशात् स्वात्मानन्दोपदेशाभ्याम् स्वात्मानन्दोपदेशेभ्यः
षष्ठीस्वात्मानन्दोपदेशस्य स्वात्मानन्दोपदेशयोः स्वात्मानन्दोपदेशानाम्
सप्तमीस्वात्मानन्दोपदेशे स्वात्मानन्दोपदेशयोः स्वात्मानन्दोपदेशेषु

समास स्वात्मानन्दोपदेश

अव्यय ॰स्वात्मानन्दोपदेशम् ॰स्वात्मानन्दोपदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria