Declension table of ?svātmānandavivardhinī

Deva

FeminineSingularDualPlural
Nominativesvātmānandavivardhinī svātmānandavivardhinyau svātmānandavivardhinyaḥ
Vocativesvātmānandavivardhini svātmānandavivardhinyau svātmānandavivardhinyaḥ
Accusativesvātmānandavivardhinīm svātmānandavivardhinyau svātmānandavivardhinīḥ
Instrumentalsvātmānandavivardhinyā svātmānandavivardhinībhyām svātmānandavivardhinībhiḥ
Dativesvātmānandavivardhinyai svātmānandavivardhinībhyām svātmānandavivardhinībhyaḥ
Ablativesvātmānandavivardhinyāḥ svātmānandavivardhinībhyām svātmānandavivardhinībhyaḥ
Genitivesvātmānandavivardhinyāḥ svātmānandavivardhinyoḥ svātmānandavivardhinīnām
Locativesvātmānandavivardhinyām svātmānandavivardhinyoḥ svātmānandavivardhinīṣu

Compound svātmānandavivardhini - svātmānandavivardhinī -

Adverb -svātmānandavivardhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria