Declension table of svāti

Deva

FeminineSingularDualPlural
Nominativesvātiḥ svātī svātayaḥ
Vocativesvāte svātī svātayaḥ
Accusativesvātim svātī svātīḥ
Instrumentalsvātyā svātibhyām svātibhiḥ
Dativesvātyai svātaye svātibhyām svātibhyaḥ
Ablativesvātyāḥ svāteḥ svātibhyām svātibhyaḥ
Genitivesvātyāḥ svāteḥ svātyoḥ svātīnām
Locativesvātyām svātau svātyoḥ svātiṣu

Compound svāti -

Adverb -svāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria