Declension table of svātantryavāda

Deva

MasculineSingularDualPlural
Nominativesvātantryavādaḥ svātantryavādau svātantryavādāḥ
Vocativesvātantryavāda svātantryavādau svātantryavādāḥ
Accusativesvātantryavādam svātantryavādau svātantryavādān
Instrumentalsvātantryavādena svātantryavādābhyām svātantryavādaiḥ svātantryavādebhiḥ
Dativesvātantryavādāya svātantryavādābhyām svātantryavādebhyaḥ
Ablativesvātantryavādāt svātantryavādābhyām svātantryavādebhyaḥ
Genitivesvātantryavādasya svātantryavādayoḥ svātantryavādānām
Locativesvātantryavāde svātantryavādayoḥ svātantryavādeṣu

Compound svātantryavāda -

Adverb -svātantryavādam -svātantryavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria