Declension table of svārthika

Deva

NeuterSingularDualPlural
Nominativesvārthikam svārthike svārthikāni
Vocativesvārthika svārthike svārthikāni
Accusativesvārthikam svārthike svārthikāni
Instrumentalsvārthikena svārthikābhyām svārthikaiḥ
Dativesvārthikāya svārthikābhyām svārthikebhyaḥ
Ablativesvārthikāt svārthikābhyām svārthikebhyaḥ
Genitivesvārthikasya svārthikayoḥ svārthikānām
Locativesvārthike svārthikayoḥ svārthikeṣu

Compound svārthika -

Adverb -svārthikam -svārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria