Declension table of svārthika

Deva

MasculineSingularDualPlural
Nominativesvārthikaḥ svārthikau svārthikāḥ
Vocativesvārthika svārthikau svārthikāḥ
Accusativesvārthikam svārthikau svārthikān
Instrumentalsvārthikena svārthikābhyām svārthikaiḥ svārthikebhiḥ
Dativesvārthikāya svārthikābhyām svārthikebhyaḥ
Ablativesvārthikāt svārthikābhyām svārthikebhyaḥ
Genitivesvārthikasya svārthikayoḥ svārthikānām
Locativesvārthike svārthikayoḥ svārthikeṣu

Compound svārthika -

Adverb -svārthikam -svārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria