Declension table of svārthatā

Deva

FeminineSingularDualPlural
Nominativesvārthatā svārthate svārthatāḥ
Vocativesvārthate svārthate svārthatāḥ
Accusativesvārthatām svārthate svārthatāḥ
Instrumentalsvārthatayā svārthatābhyām svārthatābhiḥ
Dativesvārthatāyai svārthatābhyām svārthatābhyaḥ
Ablativesvārthatāyāḥ svārthatābhyām svārthatābhyaḥ
Genitivesvārthatāyāḥ svārthatayoḥ svārthatānām
Locativesvārthatāyām svārthatayoḥ svārthatāsu

Adverb -svārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria