Declension table of ?svārthapaṇḍita

Deva

MasculineSingularDualPlural
Nominativesvārthapaṇḍitaḥ svārthapaṇḍitau svārthapaṇḍitāḥ
Vocativesvārthapaṇḍita svārthapaṇḍitau svārthapaṇḍitāḥ
Accusativesvārthapaṇḍitam svārthapaṇḍitau svārthapaṇḍitān
Instrumentalsvārthapaṇḍitena svārthapaṇḍitābhyām svārthapaṇḍitaiḥ svārthapaṇḍitebhiḥ
Dativesvārthapaṇḍitāya svārthapaṇḍitābhyām svārthapaṇḍitebhyaḥ
Ablativesvārthapaṇḍitāt svārthapaṇḍitābhyām svārthapaṇḍitebhyaḥ
Genitivesvārthapaṇḍitasya svārthapaṇḍitayoḥ svārthapaṇḍitānām
Locativesvārthapaṇḍite svārthapaṇḍitayoḥ svārthapaṇḍiteṣu

Compound svārthapaṇḍita -

Adverb -svārthapaṇḍitam -svārthapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria