Declension table of svārociṣa

Deva

MasculineSingularDualPlural
Nominativesvārociṣaḥ svārociṣau svārociṣāḥ
Vocativesvārociṣa svārociṣau svārociṣāḥ
Accusativesvārociṣam svārociṣau svārociṣān
Instrumentalsvārociṣeṇa svārociṣābhyām svārociṣaiḥ svārociṣebhiḥ
Dativesvārociṣāya svārociṣābhyām svārociṣebhyaḥ
Ablativesvārociṣāt svārociṣābhyām svārociṣebhyaḥ
Genitivesvārociṣasya svārociṣayoḥ svārociṣāṇām
Locativesvārociṣe svārociṣayoḥ svārociṣeṣu

Compound svārociṣa -

Adverb -svārociṣam -svārociṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria