Declension table of svārasika

Deva

MasculineSingularDualPlural
Nominativesvārasikaḥ svārasikau svārasikāḥ
Vocativesvārasika svārasikau svārasikāḥ
Accusativesvārasikam svārasikau svārasikān
Instrumentalsvārasikena svārasikābhyām svārasikaiḥ svārasikebhiḥ
Dativesvārasikāya svārasikābhyām svārasikebhyaḥ
Ablativesvārasikāt svārasikābhyām svārasikebhyaḥ
Genitivesvārasikasya svārasikayoḥ svārasikānām
Locativesvārasike svārasikayoḥ svārasikeṣu

Compound svārasika -

Adverb -svārasikam -svārasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria