सुबन्तावली ?स्वाप्तवचना

Roma

स्त्रीएकद्विबहु
प्रथमास्वाप्तवचना स्वाप्तवचने स्वाप्तवचनाः
सम्बोधनम्स्वाप्तवचने स्वाप्तवचने स्वाप्तवचनाः
द्वितीयास्वाप्तवचनाम् स्वाप्तवचने स्वाप्तवचनाः
तृतीयास्वाप्तवचनया स्वाप्तवचनाभ्याम् स्वाप्तवचनाभिः
चतुर्थीस्वाप्तवचनायै स्वाप्तवचनाभ्याम् स्वाप्तवचनाभ्यः
पञ्चमीस्वाप्तवचनायाः स्वाप्तवचनाभ्याम् स्वाप्तवचनाभ्यः
षष्ठीस्वाप्तवचनायाः स्वाप्तवचनयोः स्वाप्तवचनानाम्
सप्तमीस्वाप्तवचनायाम् स्वाप्तवचनयोः स्वाप्तवचनासु

अव्यय ॰स्वाप्तवचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria