Declension table of ?svāpitā

Deva

FeminineSingularDualPlural
Nominativesvāpitā svāpite svāpitāḥ
Vocativesvāpite svāpite svāpitāḥ
Accusativesvāpitām svāpite svāpitāḥ
Instrumentalsvāpitayā svāpitābhyām svāpitābhiḥ
Dativesvāpitāyai svāpitābhyām svāpitābhyaḥ
Ablativesvāpitāyāḥ svāpitābhyām svāpitābhyaḥ
Genitivesvāpitāyāḥ svāpitayoḥ svāpitānām
Locativesvāpitāyām svāpitayoḥ svāpitāsu

Adverb -svāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria