Declension table of ?svāpayitavyā

Deva

FeminineSingularDualPlural
Nominativesvāpayitavyā svāpayitavye svāpayitavyāḥ
Vocativesvāpayitavye svāpayitavye svāpayitavyāḥ
Accusativesvāpayitavyām svāpayitavye svāpayitavyāḥ
Instrumentalsvāpayitavyayā svāpayitavyābhyām svāpayitavyābhiḥ
Dativesvāpayitavyāyai svāpayitavyābhyām svāpayitavyābhyaḥ
Ablativesvāpayitavyāyāḥ svāpayitavyābhyām svāpayitavyābhyaḥ
Genitivesvāpayitavyāyāḥ svāpayitavyayoḥ svāpayitavyānām
Locativesvāpayitavyāyām svāpayitavyayoḥ svāpayitavyāsu

Adverb -svāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria