Declension table of ?svāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvāpayiṣyantī svāpayiṣyantyau svāpayiṣyantyaḥ
Vocativesvāpayiṣyanti svāpayiṣyantyau svāpayiṣyantyaḥ
Accusativesvāpayiṣyantīm svāpayiṣyantyau svāpayiṣyantīḥ
Instrumentalsvāpayiṣyantyā svāpayiṣyantībhyām svāpayiṣyantībhiḥ
Dativesvāpayiṣyantyai svāpayiṣyantībhyām svāpayiṣyantībhyaḥ
Ablativesvāpayiṣyantyāḥ svāpayiṣyantībhyām svāpayiṣyantībhyaḥ
Genitivesvāpayiṣyantyāḥ svāpayiṣyantyoḥ svāpayiṣyantīnām
Locativesvāpayiṣyantyām svāpayiṣyantyoḥ svāpayiṣyantīṣu

Compound svāpayiṣyanti - svāpayiṣyantī -

Adverb -svāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria