Declension table of ?svāpayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvāpayiṣyamāṇam svāpayiṣyamāṇe svāpayiṣyamāṇāni
Vocativesvāpayiṣyamāṇa svāpayiṣyamāṇe svāpayiṣyamāṇāni
Accusativesvāpayiṣyamāṇam svāpayiṣyamāṇe svāpayiṣyamāṇāni
Instrumentalsvāpayiṣyamāṇena svāpayiṣyamāṇābhyām svāpayiṣyamāṇaiḥ
Dativesvāpayiṣyamāṇāya svāpayiṣyamāṇābhyām svāpayiṣyamāṇebhyaḥ
Ablativesvāpayiṣyamāṇāt svāpayiṣyamāṇābhyām svāpayiṣyamāṇebhyaḥ
Genitivesvāpayiṣyamāṇasya svāpayiṣyamāṇayoḥ svāpayiṣyamāṇānām
Locativesvāpayiṣyamāṇe svāpayiṣyamāṇayoḥ svāpayiṣyamāṇeṣu

Compound svāpayiṣyamāṇa -

Adverb -svāpayiṣyamāṇam -svāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria