Declension table of svāpa

Deva

MasculineSingularDualPlural
Nominativesvāpaḥ svāpau svāpāḥ
Vocativesvāpa svāpau svāpāḥ
Accusativesvāpam svāpau svāpān
Instrumentalsvāpena svāpābhyām svāpaiḥ svāpebhiḥ
Dativesvāpāya svāpābhyām svāpebhyaḥ
Ablativesvāpāt svāpābhyām svāpebhyaḥ
Genitivesvāpasya svāpayoḥ svāpānām
Locativesvāpe svāpayoḥ svāpeṣu

Compound svāpa -

Adverb -svāpam -svāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria