Declension table of ?svānya

Deva

NeuterSingularDualPlural
Nominativesvānyam svānye svānyāni
Vocativesvānya svānye svānyāni
Accusativesvānyam svānye svānyāni
Instrumentalsvānyena svānyābhyām svānyaiḥ
Dativesvānyāya svānyābhyām svānyebhyaḥ
Ablativesvānyāt svānyābhyām svānyebhyaḥ
Genitivesvānyasya svānyayoḥ svānyānām
Locativesvānye svānyayoḥ svānyeṣu

Compound svānya -

Adverb -svānyam -svānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria