सुबन्तावली ?स्वानुभूत्येकसार

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वानुभूत्येकसारम् स्वानुभूत्येकसारे स्वानुभूत्येकसाराणि
सम्बोधनम्स्वानुभूत्येकसार स्वानुभूत्येकसारे स्वानुभूत्येकसाराणि
द्वितीयास्वानुभूत्येकसारम् स्वानुभूत्येकसारे स्वानुभूत्येकसाराणि
तृतीयास्वानुभूत्येकसारेण स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसारैः
चतुर्थीस्वानुभूत्येकसाराय स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसारेभ्यः
पञ्चमीस्वानुभूत्येकसारात् स्वानुभूत्येकसाराभ्याम् स्वानुभूत्येकसारेभ्यः
षष्ठीस्वानुभूत्येकसारस्य स्वानुभूत्येकसारयोः स्वानुभूत्येकसाराणाम्
सप्तमीस्वानुभूत्येकसारे स्वानुभूत्येकसारयोः स्वानुभूत्येकसारेषु

समास स्वानुभूत्येकसार

अव्यय ॰स्वानुभूत्येकसारम् ॰स्वानुभूत्येकसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria