Declension table of svānubhūti

Deva

FeminineSingularDualPlural
Nominativesvānubhūtiḥ svānubhūtī svānubhūtayaḥ
Vocativesvānubhūte svānubhūtī svānubhūtayaḥ
Accusativesvānubhūtim svānubhūtī svānubhūtīḥ
Instrumentalsvānubhūtyā svānubhūtibhyām svānubhūtibhiḥ
Dativesvānubhūtyai svānubhūtaye svānubhūtibhyām svānubhūtibhyaḥ
Ablativesvānubhūtyāḥ svānubhūteḥ svānubhūtibhyām svānubhūtibhyaḥ
Genitivesvānubhūtyāḥ svānubhūteḥ svānubhūtyoḥ svānubhūtīnām
Locativesvānubhūtyām svānubhūtau svānubhūtyoḥ svānubhūtiṣu

Compound svānubhūti -

Adverb -svānubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria