Declension table of svānubhāva

Deva

MasculineSingularDualPlural
Nominativesvānubhāvaḥ svānubhāvau svānubhāvāḥ
Vocativesvānubhāva svānubhāvau svānubhāvāḥ
Accusativesvānubhāvam svānubhāvau svānubhāvān
Instrumentalsvānubhāvena svānubhāvābhyām svānubhāvaiḥ svānubhāvebhiḥ
Dativesvānubhāvāya svānubhāvābhyām svānubhāvebhyaḥ
Ablativesvānubhāvāt svānubhāvābhyām svānubhāvebhyaḥ
Genitivesvānubhāvasya svānubhāvayoḥ svānubhāvānām
Locativesvānubhāve svānubhāvayoḥ svānubhāveṣu

Compound svānubhāva -

Adverb -svānubhāvam -svānubhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria