Declension table of svānuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativesvānuṣṭhānam svānuṣṭhāne svānuṣṭhānāni
Vocativesvānuṣṭhāna svānuṣṭhāne svānuṣṭhānāni
Accusativesvānuṣṭhānam svānuṣṭhāne svānuṣṭhānāni
Instrumentalsvānuṣṭhānena svānuṣṭhānābhyām svānuṣṭhānaiḥ
Dativesvānuṣṭhānāya svānuṣṭhānābhyām svānuṣṭhānebhyaḥ
Ablativesvānuṣṭhānāt svānuṣṭhānābhyām svānuṣṭhānebhyaḥ
Genitivesvānuṣṭhānasya svānuṣṭhānayoḥ svānuṣṭhānānām
Locativesvānuṣṭhāne svānuṣṭhānayoḥ svānuṣṭhāneṣu

Compound svānuṣṭhāna -

Adverb -svānuṣṭhānam -svānuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria