Declension table of svānta

Deva

NeuterSingularDualPlural
Nominativesvāntam svānte svāntāni
Vocativesvānta svānte svāntāni
Accusativesvāntam svānte svāntāni
Instrumentalsvāntena svāntābhyām svāntaiḥ
Dativesvāntāya svāntābhyām svāntebhyaḥ
Ablativesvāntāt svāntābhyām svāntebhyaḥ
Genitivesvāntasya svāntayoḥ svāntānām
Locativesvānte svāntayoḥ svānteṣu

Compound svānta -

Adverb -svāntam -svāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria