Declension table of ?svāninī

Deva

FeminineSingularDualPlural
Nominativesvāninī svāninyau svāninyaḥ
Vocativesvānini svāninyau svāninyaḥ
Accusativesvāninīm svāninyau svāninīḥ
Instrumentalsvāninyā svāninībhyām svāninībhiḥ
Dativesvāninyai svāninībhyām svāninībhyaḥ
Ablativesvāninyāḥ svāninībhyām svāninībhyaḥ
Genitivesvāninyāḥ svāninyoḥ svāninīnām
Locativesvāninyām svāninyoḥ svāninīṣu

Compound svānini - svāninī -

Adverb -svānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria