सुबन्तावली ?स्वामिशैलमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वामिशैलमाहात्म्यम् स्वामिशैलमाहात्म्ये स्वामिशैलमाहात्म्यानि
सम्बोधनम्स्वामिशैलमाहात्म्य स्वामिशैलमाहात्म्ये स्वामिशैलमाहात्म्यानि
द्वितीयास्वामिशैलमाहात्म्यम् स्वामिशैलमाहात्म्ये स्वामिशैलमाहात्म्यानि
तृतीयास्वामिशैलमाहात्म्येन स्वामिशैलमाहात्म्याभ्याम् स्वामिशैलमाहात्म्यैः
चतुर्थीस्वामिशैलमाहात्म्याय स्वामिशैलमाहात्म्याभ्याम् स्वामिशैलमाहात्म्येभ्यः
पञ्चमीस्वामिशैलमाहात्म्यात् स्वामिशैलमाहात्म्याभ्याम् स्वामिशैलमाहात्म्येभ्यः
षष्ठीस्वामिशैलमाहात्म्यस्य स्वामिशैलमाहात्म्ययोः स्वामिशैलमाहात्म्यानाम्
सप्तमीस्वामिशैलमाहात्म्ये स्वामिशैलमाहात्म्ययोः स्वामिशैलमाहात्म्येषु

समास स्वामिशैलमाहात्म्य

अव्यय ॰स्वामिशैलमाहात्म्यम् ॰स्वामिशैलमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria