सुबन्तावली ?स्वामिप्रसाद

Roma

पुमान्एकद्विबहु
प्रथमास्वामिप्रसादः स्वामिप्रसादौ स्वामिप्रसादाः
सम्बोधनम्स्वामिप्रसाद स्वामिप्रसादौ स्वामिप्रसादाः
द्वितीयास्वामिप्रसादम् स्वामिप्रसादौ स्वामिप्रसादान्
तृतीयास्वामिप्रसादेन स्वामिप्रसादाभ्याम् स्वामिप्रसादैः स्वामिप्रसादेभिः
चतुर्थीस्वामिप्रसादाय स्वामिप्रसादाभ्याम् स्वामिप्रसादेभ्यः
पञ्चमीस्वामिप्रसादात् स्वामिप्रसादाभ्याम् स्वामिप्रसादेभ्यः
षष्ठीस्वामिप्रसादस्य स्वामिप्रसादयोः स्वामिप्रसादानाम्
सप्तमीस्वामिप्रसादे स्वामिप्रसादयोः स्वामिप्रसादेषु

समास स्वामिप्रसाद

अव्यय ॰स्वामिप्रसादम् ॰स्वामिप्रसादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria