Declension table of svāminī

Deva

FeminineSingularDualPlural
Nominativesvāminī svāminyau svāminyaḥ
Vocativesvāmini svāminyau svāminyaḥ
Accusativesvāminīm svāminyau svāminīḥ
Instrumentalsvāminyā svāminībhyām svāminībhiḥ
Dativesvāminyai svāminībhyām svāminībhyaḥ
Ablativesvāminyāḥ svāminībhyām svāminībhyaḥ
Genitivesvāminyāḥ svāminyoḥ svāminīnām
Locativesvāminyām svāminyoḥ svāminīṣu

Compound svāmini - svāminī -

Adverb -svāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria