Declension table of svāminātha

Deva

MasculineSingularDualPlural
Nominativesvāmināthaḥ svāmināthau svāmināthāḥ
Vocativesvāminātha svāmināthau svāmināthāḥ
Accusativesvāminātham svāmināthau svāmināthān
Instrumentalsvāmināthena svāmināthābhyām svāmināthaiḥ svāmināthebhiḥ
Dativesvāmināthāya svāmināthābhyām svāmināthebhyaḥ
Ablativesvāmināthāt svāmināthābhyām svāmināthebhyaḥ
Genitivesvāmināthasya svāmināthayoḥ svāmināthānām
Locativesvāmināthe svāmināthayoḥ svāminātheṣu

Compound svāminātha -

Adverb -svāminātham -svāmināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria