Declension table of svāminārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesvāminārāyaṇaḥ svāminārāyaṇau svāminārāyaṇāḥ
Vocativesvāminārāyaṇa svāminārāyaṇau svāminārāyaṇāḥ
Accusativesvāminārāyaṇam svāminārāyaṇau svāminārāyaṇān
Instrumentalsvāminārāyaṇena svāminārāyaṇābhyām svāminārāyaṇaiḥ svāminārāyaṇebhiḥ
Dativesvāminārāyaṇāya svāminārāyaṇābhyām svāminārāyaṇebhyaḥ
Ablativesvāminārāyaṇāt svāminārāyaṇābhyām svāminārāyaṇebhyaḥ
Genitivesvāminārāyaṇasya svāminārāyaṇayoḥ svāminārāyaṇānām
Locativesvāminārāyaṇe svāminārāyaṇayoḥ svāminārāyaṇeṣu

Compound svāminārāyaṇa -

Adverb -svāminārāyaṇam -svāminārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria