सुबन्तावली ?स्वामिकार्त्तिक

Roma

पुमान्एकद्विबहु
प्रथमास्वामिकार्त्तिकः स्वामिकार्त्तिकौ स्वामिकार्त्तिकाः
सम्बोधनम्स्वामिकार्त्तिक स्वामिकार्त्तिकौ स्वामिकार्त्तिकाः
द्वितीयास्वामिकार्त्तिकम् स्वामिकार्त्तिकौ स्वामिकार्त्तिकान्
तृतीयास्वामिकार्त्तिकेन स्वामिकार्त्तिकाभ्याम् स्वामिकार्त्तिकैः स्वामिकार्त्तिकेभिः
चतुर्थीस्वामिकार्त्तिकाय स्वामिकार्त्तिकाभ्याम् स्वामिकार्त्तिकेभ्यः
पञ्चमीस्वामिकार्त्तिकात् स्वामिकार्त्तिकाभ्याम् स्वामिकार्त्तिकेभ्यः
षष्ठीस्वामिकार्त्तिकस्य स्वामिकार्त्तिकयोः स्वामिकार्त्तिकानाम्
सप्तमीस्वामिकार्त्तिके स्वामिकार्त्तिकयोः स्वामिकार्त्तिकेषु

समास स्वामिकार्त्तिक

अव्यय ॰स्वामिकार्त्तिकम् ॰स्वामिकार्त्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria