Declension table of svāmiguṇa

Deva

MasculineSingularDualPlural
Nominativesvāmiguṇaḥ svāmiguṇau svāmiguṇāḥ
Vocativesvāmiguṇa svāmiguṇau svāmiguṇāḥ
Accusativesvāmiguṇam svāmiguṇau svāmiguṇān
Instrumentalsvāmiguṇena svāmiguṇābhyām svāmiguṇaiḥ svāmiguṇebhiḥ
Dativesvāmiguṇāya svāmiguṇābhyām svāmiguṇebhyaḥ
Ablativesvāmiguṇāt svāmiguṇābhyām svāmiguṇebhyaḥ
Genitivesvāmiguṇasya svāmiguṇayoḥ svāmiguṇānām
Locativesvāmiguṇe svāmiguṇayoḥ svāmiguṇeṣu

Compound svāmiguṇa -

Adverb -svāmiguṇam -svāmiguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria