सुबन्तावली ?स्वामिगिरिमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमास्वामिगिरिमाहात्म्यम् स्वामिगिरिमाहात्म्ये स्वामिगिरिमाहात्म्यानि
सम्बोधनम्स्वामिगिरिमाहात्म्य स्वामिगिरिमाहात्म्ये स्वामिगिरिमाहात्म्यानि
द्वितीयास्वामिगिरिमाहात्म्यम् स्वामिगिरिमाहात्म्ये स्वामिगिरिमाहात्म्यानि
तृतीयास्वामिगिरिमाहात्म्येन स्वामिगिरिमाहात्म्याभ्याम् स्वामिगिरिमाहात्म्यैः
चतुर्थीस्वामिगिरिमाहात्म्याय स्वामिगिरिमाहात्म्याभ्याम् स्वामिगिरिमाहात्म्येभ्यः
पञ्चमीस्वामिगिरिमाहात्म्यात् स्वामिगिरिमाहात्म्याभ्याम् स्वामिगिरिमाहात्म्येभ्यः
षष्ठीस्वामिगिरिमाहात्म्यस्य स्वामिगिरिमाहात्म्ययोः स्वामिगिरिमाहात्म्यानाम्
सप्तमीस्वामिगिरिमाहात्म्ये स्वामिगिरिमाहात्म्ययोः स्वामिगिरिमाहात्म्येषु

समास स्वामिगिरिमाहात्म्य

अव्यय ॰स्वामिगिरिमाहात्म्यम् ॰स्वामिगिरिमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria