Declension table of svāmibhāva

Deva

MasculineSingularDualPlural
Nominativesvāmibhāvaḥ svāmibhāvau svāmibhāvāḥ
Vocativesvāmibhāva svāmibhāvau svāmibhāvāḥ
Accusativesvāmibhāvam svāmibhāvau svāmibhāvān
Instrumentalsvāmibhāvena svāmibhāvābhyām svāmibhāvaiḥ svāmibhāvebhiḥ
Dativesvāmibhāvāya svāmibhāvābhyām svāmibhāvebhyaḥ
Ablativesvāmibhāvāt svāmibhāvābhyām svāmibhāvebhyaḥ
Genitivesvāmibhāvasya svāmibhāvayoḥ svāmibhāvānām
Locativesvāmibhāve svāmibhāvayoḥ svāmibhāveṣu

Compound svāmibhāva -

Adverb -svāmibhāvam -svāmibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria