Declension table of ?svākhyātatā

Deva

FeminineSingularDualPlural
Nominativesvākhyātatā svākhyātate svākhyātatāḥ
Vocativesvākhyātate svākhyātate svākhyātatāḥ
Accusativesvākhyātatām svākhyātate svākhyātatāḥ
Instrumentalsvākhyātatayā svākhyātatābhyām svākhyātatābhiḥ
Dativesvākhyātatāyai svākhyātatābhyām svākhyātatābhyaḥ
Ablativesvākhyātatāyāḥ svākhyātatābhyām svākhyātatābhyaḥ
Genitivesvākhyātatāyāḥ svākhyātatayoḥ svākhyātatānām
Locativesvākhyātatāyām svākhyātatayoḥ svākhyātatāsu

Adverb -svākhyātatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria