सुबन्तावली ?स्वाहाकारवषट्कार

Roma

पुमान्एकद्विबहु
प्रथमास्वाहाकारवषट्कारः स्वाहाकारवषट्कारौ स्वाहाकारवषट्काराः
सम्बोधनम्स्वाहाकारवषट्कार स्वाहाकारवषट्कारौ स्वाहाकारवषट्काराः
द्वितीयास्वाहाकारवषट्कारम् स्वाहाकारवषट्कारौ स्वाहाकारवषट्कारान्
तृतीयास्वाहाकारवषट्कारेण स्वाहाकारवषट्काराभ्याम् स्वाहाकारवषट्कारैः स्वाहाकारवषट्कारेभिः
चतुर्थीस्वाहाकारवषट्काराय स्वाहाकारवषट्काराभ्याम् स्वाहाकारवषट्कारेभ्यः
पञ्चमीस्वाहाकारवषट्कारात् स्वाहाकारवषट्काराभ्याम् स्वाहाकारवषट्कारेभ्यः
षष्ठीस्वाहाकारवषट्कारस्य स्वाहाकारवषट्कारयोः स्वाहाकारवषट्काराणाम्
सप्तमीस्वाहाकारवषट्कारे स्वाहाकारवषट्कारयोः स्वाहाकारवषट्कारेषु

समास स्वाहाकारवषट्कार

अव्यय ॰स्वाहाकारवषट्कारम् ॰स्वाहाकारवषट्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria