Declension table of svāgatā

Deva

FeminineSingularDualPlural
Nominativesvāgatā svāgate svāgatāḥ
Vocativesvāgate svāgate svāgatāḥ
Accusativesvāgatām svāgate svāgatāḥ
Instrumentalsvāgatayā svāgatābhyām svāgatābhiḥ
Dativesvāgatāyai svāgatābhyām svāgatābhyaḥ
Ablativesvāgatāyāḥ svāgatābhyām svāgatābhyaḥ
Genitivesvāgatāyāḥ svāgatayoḥ svāgatānām
Locativesvāgatāyām svāgatayoḥ svāgatāsu

Adverb -svāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria