Declension table of svāgata

Deva

NeuterSingularDualPlural
Nominativesvāgatam svāgate svāgatāni
Vocativesvāgata svāgate svāgatāni
Accusativesvāgatam svāgate svāgatāni
Instrumentalsvāgatena svāgatābhyām svāgataiḥ
Dativesvāgatāya svāgatābhyām svāgatebhyaḥ
Ablativesvāgatāt svāgatābhyām svāgatebhyaḥ
Genitivesvāgatasya svāgatayoḥ svāgatānām
Locativesvāgate svāgatayoḥ svāgateṣu

Compound svāgata -

Adverb -svāgatam -svāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria