Declension table of svāgama

Deva

MasculineSingularDualPlural
Nominativesvāgamaḥ svāgamau svāgamāḥ
Vocativesvāgama svāgamau svāgamāḥ
Accusativesvāgamam svāgamau svāgamān
Instrumentalsvāgamena svāgamābhyām svāgamaiḥ svāgamebhiḥ
Dativesvāgamāya svāgamābhyām svāgamebhyaḥ
Ablativesvāgamāt svāgamābhyām svāgamebhyaḥ
Genitivesvāgamasya svāgamayoḥ svāgamānām
Locativesvāgame svāgamayoḥ svāgameṣu

Compound svāgama -

Adverb -svāgamam -svāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria