Declension table of ?svādya

Deva

NeuterSingularDualPlural
Nominativesvādyam svādye svādyāni
Vocativesvādya svādye svādyāni
Accusativesvādyam svādye svādyāni
Instrumentalsvādyena svādyābhyām svādyaiḥ
Dativesvādyāya svādyābhyām svādyebhyaḥ
Ablativesvādyāt svādyābhyām svādyebhyaḥ
Genitivesvādyasya svādyayoḥ svādyānām
Locativesvādye svādyayoḥ svādyeṣu

Compound svādya -

Adverb -svādyam -svādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria