Declension table of ?svādya

Deva

MasculineSingularDualPlural
Nominativesvādyaḥ svādyau svādyāḥ
Vocativesvādya svādyau svādyāḥ
Accusativesvādyam svādyau svādyān
Instrumentalsvādyena svādyābhyām svādyaiḥ svādyebhiḥ
Dativesvādyāya svādyābhyām svādyebhyaḥ
Ablativesvādyāt svādyābhyām svādyebhyaḥ
Genitivesvādyasya svādyayoḥ svādyānām
Locativesvādye svādyayoḥ svādyeṣu

Compound svādya -

Adverb -svādyam -svādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria