सुबन्तावली ?स्वाद्वम्लतिक्ततुबरा

Roma

स्त्रीएकद्विबहु
प्रथमास्वाद्वम्लतिक्ततुबरा स्वाद्वम्लतिक्ततुबरे स्वाद्वम्लतिक्ततुबराः
सम्बोधनम्स्वाद्वम्लतिक्ततुबरे स्वाद्वम्लतिक्ततुबरे स्वाद्वम्लतिक्ततुबराः
द्वितीयास्वाद्वम्लतिक्ततुबराम् स्वाद्वम्लतिक्ततुबरे स्वाद्वम्लतिक्ततुबराः
तृतीयास्वाद्वम्लतिक्ततुबरया स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबराभिः
चतुर्थीस्वाद्वम्लतिक्ततुबरायै स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबराभ्यः
पञ्चमीस्वाद्वम्लतिक्ततुबरायाः स्वाद्वम्लतिक्ततुबराभ्याम् स्वाद्वम्लतिक्ततुबराभ्यः
षष्ठीस्वाद्वम्लतिक्ततुबरायाः स्वाद्वम्लतिक्ततुबरयोः स्वाद्वम्लतिक्ततुबराणाम्
सप्तमीस्वाद्वम्लतिक्ततुबरायाम् स्वाद्वम्लतिक्ततुबरयोः स्वाद्वम्लतिक्ततुबरासु

अव्यय ॰स्वाद्वम्लतिक्ततुबरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria