सुबन्तावली ?स्वादुतिक्तकषाया

Roma

स्त्रीएकद्विबहु
प्रथमास्वादुतिक्तकषाया स्वादुतिक्तकषाये स्वादुतिक्तकषायाः
सम्बोधनम्स्वादुतिक्तकषाये स्वादुतिक्तकषाये स्वादुतिक्तकषायाः
द्वितीयास्वादुतिक्तकषायाम् स्वादुतिक्तकषाये स्वादुतिक्तकषायाः
तृतीयास्वादुतिक्तकषायया स्वादुतिक्तकषायाभ्याम् स्वादुतिक्तकषायाभिः
चतुर्थीस्वादुतिक्तकषायायै स्वादुतिक्तकषायाभ्याम् स्वादुतिक्तकषायाभ्यः
पञ्चमीस्वादुतिक्तकषायायाः स्वादुतिक्तकषायाभ्याम् स्वादुतिक्तकषायाभ्यः
षष्ठीस्वादुतिक्तकषायायाः स्वादुतिक्तकषाययोः स्वादुतिक्तकषायाणाम्
सप्तमीस्वादुतिक्तकषायायाम् स्वादुतिक्तकषाययोः स्वादुतिक्तकषायासु

अव्यय ॰स्वादुतिक्तकषायम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria