Declension table of ?svādutiktakaṣāya

Deva

MasculineSingularDualPlural
Nominativesvādutiktakaṣāyaḥ svādutiktakaṣāyau svādutiktakaṣāyāḥ
Vocativesvādutiktakaṣāya svādutiktakaṣāyau svādutiktakaṣāyāḥ
Accusativesvādutiktakaṣāyam svādutiktakaṣāyau svādutiktakaṣāyān
Instrumentalsvādutiktakaṣāyeṇa svādutiktakaṣāyābhyām svādutiktakaṣāyaiḥ svādutiktakaṣāyebhiḥ
Dativesvādutiktakaṣāyāya svādutiktakaṣāyābhyām svādutiktakaṣāyebhyaḥ
Ablativesvādutiktakaṣāyāt svādutiktakaṣāyābhyām svādutiktakaṣāyebhyaḥ
Genitivesvādutiktakaṣāyasya svādutiktakaṣāyayoḥ svādutiktakaṣāyāṇām
Locativesvādutiktakaṣāye svādutiktakaṣāyayoḥ svādutiktakaṣāyeṣu

Compound svādutiktakaṣāya -

Adverb -svādutiktakaṣāyam -svādutiktakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria