Declension table of ?svādutara

Deva

MasculineSingularDualPlural
Nominativesvādutaraḥ svādutarau svādutarāḥ
Vocativesvādutara svādutarau svādutarāḥ
Accusativesvādutaram svādutarau svādutarān
Instrumentalsvādutareṇa svādutarābhyām svādutaraiḥ svādutarebhiḥ
Dativesvādutarāya svādutarābhyām svādutarebhyaḥ
Ablativesvādutarāt svādutarābhyām svādutarebhyaḥ
Genitivesvādutarasya svādutarayoḥ svādutarāṇām
Locativesvādutare svādutarayoḥ svādutareṣu

Compound svādutara -

Adverb -svādutaram -svādutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria