Declension table of ?svādutamā

Deva

FeminineSingularDualPlural
Nominativesvādutamā svādutame svādutamāḥ
Vocativesvādutame svādutame svādutamāḥ
Accusativesvādutamām svādutame svādutamāḥ
Instrumentalsvādutamayā svādutamābhyām svādutamābhiḥ
Dativesvādutamāyai svādutamābhyām svādutamābhyaḥ
Ablativesvādutamāyāḥ svādutamābhyām svādutamābhyaḥ
Genitivesvādutamāyāḥ svādutamayoḥ svādutamānām
Locativesvādutamāyām svādutamayoḥ svādutamāsu

Adverb -svādutamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria