Declension table of ?svādupākinī

Deva

FeminineSingularDualPlural
Nominativesvādupākinī svādupākinyau svādupākinyaḥ
Vocativesvādupākini svādupākinyau svādupākinyaḥ
Accusativesvādupākinīm svādupākinyau svādupākinīḥ
Instrumentalsvādupākinyā svādupākinībhyām svādupākinībhiḥ
Dativesvādupākinyai svādupākinībhyām svādupākinībhyaḥ
Ablativesvādupākinyāḥ svādupākinībhyām svādupākinībhyaḥ
Genitivesvādupākinyāḥ svādupākinyoḥ svādupākinīnām
Locativesvādupākinyām svādupākinyoḥ svādupākinīṣu

Compound svādupākini - svādupākinī -

Adverb -svādupākini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria