Declension table of ?svāditavat

Deva

NeuterSingularDualPlural
Nominativesvāditavat svāditavantī svāditavatī svāditavanti
Vocativesvāditavat svāditavantī svāditavatī svāditavanti
Accusativesvāditavat svāditavantī svāditavatī svāditavanti
Instrumentalsvāditavatā svāditavadbhyām svāditavadbhiḥ
Dativesvāditavate svāditavadbhyām svāditavadbhyaḥ
Ablativesvāditavataḥ svāditavadbhyām svāditavadbhyaḥ
Genitivesvāditavataḥ svāditavatoḥ svāditavatām
Locativesvāditavati svāditavatoḥ svāditavatsu

Adverb -svāditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria