Declension table of ?svādin

Deva

NeuterSingularDualPlural
Nominativesvādi svādinī svādīni
Vocativesvādin svādi svādinī svādīni
Accusativesvādi svādinī svādīni
Instrumentalsvādinā svādibhyām svādibhiḥ
Dativesvādine svādibhyām svādibhyaḥ
Ablativesvādinaḥ svādibhyām svādibhyaḥ
Genitivesvādinaḥ svādinoḥ svādinām
Locativesvādini svādinoḥ svādiṣu

Compound svādi -

Adverb -svādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria