Declension table of ?svādin

Deva

MasculineSingularDualPlural
Nominativesvādī svādinau svādinaḥ
Vocativesvādin svādinau svādinaḥ
Accusativesvādinam svādinau svādinaḥ
Instrumentalsvādinā svādibhyām svādibhiḥ
Dativesvādine svādibhyām svādibhyaḥ
Ablativesvādinaḥ svādibhyām svādibhyaḥ
Genitivesvādinaḥ svādinoḥ svādinām
Locativesvādini svādinoḥ svādiṣu

Compound svādi -

Adverb -svādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria